"ऋग्वेदः सूक्तं १.९२" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
एता उ तयात्या उषसः केतुमक्रत पूर्वे अर्धे रजसो भानुमञ्जते ।
निष्क्र्ण्वानानिष्कृण्वाना आयुधानीव धर्ष्णवःधृष्णवः परतिप्रति गावोऽरुषीर्यन्ति मातरः ॥१॥
उदपप्तन्नरुणा भानवो वर्थावृथा सवायुजोस्वायुजो अरुषीर्गा अयुक्सतअयुक्षत
अक्रन्नुषासो वयुनानि पूर्वथा रुशन्तं भानुमरुषीरशिश्रयुः ॥२॥
अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परावतः ।
इषं वहन्तीः सुक्र्तेसुकृते सुदानवे विश्वेदह यजमानाय सुन्वते ॥३॥
अधि पेशांसि वपते नर्तूरिवापोर्णुतेनृतूरिवापोर्णुते वक्ष उस्रेव बर्जहमबर्जहम्
जयोतिर्विश्वस्मैज्योतिर्विश्वस्मै भुवनाय कर्ण्वतीकृण्वती गावो न वरजंव्रजं वयुषाव्युषा आवर्तमः ॥४॥
परत्यर्चीप्रत्यर्ची रुशदस्या अदर्शि वि तिष्ठते बाधते कर्ष्णमभ्वमकृष्णमभ्वम्
सवरुंस्वरुं न पेशो विदथेष्वञ्जञ्चित्रं दिवो दुहिता भानुमश्रेत ॥भानुमश्रेत् ॥५॥
अतारिष्म तमससतमसस्पारमस्योषा पारमस्योषा उछन्तीउच्छन्ती वयुना कर्णोतिकृणोति
शरियेश्रिये छन्दो न समयतेस्मयते विभाती सुप्रतीका सौमनसायाजीगः ॥६॥
भास्वती नेत्री सून्र्तानांसूनृतानां दिव सतवेस्तवे दुहिता गोतमेभिः ।
परजावतोप्रजावतो नर्वतोनृवतो अश्वबुध्यानुषो गोग्रानुपगोअग्राँ मासिउप वाजानमासि वाजान् ॥७॥
उषस्तमश्यां यशसं सुवीरं दासप्रवर्गं रयिमश्वबुध्यमरयिमश्वबुध्यम्
सुदंससा शरवसाश्रवसा या विभासि वाजप्रसूता सुभगे बर्हन्तम ॥बृहन्तम् ॥८॥
विश्वानि देवी भुवनाभिचक्ष्या परतीचीप्रतीची चक्षुरुर्विया वि भाति ।
विश्वं जीवं चरसे बोधयन्ती विश्वस्य वाचमविदन मनायोः ॥वाचमविदन्मनायोः ॥९॥
पुनः-पुनर्जायमानापुनःपुनर्जायमाना पुराणी समानं वर्णमभि शुम्भमाना ।
शवघ्नीवश्वघ्नीव कर्त्नुर्विजकृत्नुर्विज आमिनाना मर्तस्य देवी जरयन्त्यायुः ॥१०॥
वयूर्ण्वतीव्यूर्ण्वती दिवो अन्तानबोध्यपअन्ताँ सवसारंअबोध्यप स्वसारं सनुतर्युयोति ।
परमिनतीप्रमिनती मनुष्या युगानि योषा जारस्य चक्षसा वि भाति ॥११॥
पशून नपशून्न चित्रा सुभगा परथानाप्रथाना सिन्धुर्न कषोदक्षोद उर्विया वयश्वैतव्यश्वैत्
अमिनती दैव्यानि वरतानिव्रतानि सूर्यस्य चेति रश्मिभिर्द्र्शाना ॥रश्मिभिर्दृशाना ॥१२॥
उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति ।
येन तोकंचतोकं च तनयं च धामहे ॥१३॥
उषो अद्येह गोमत्यश्वावति विभावरि ।
रेवदस्मे वयुछव्युच्छ सून्र्तावति ॥सूनृतावति ॥१४॥
युक्ष्वा हि वाजिनीवत्यश्वानद्यारुणानुषःवाजिनीवत्यश्वाँ अद्यारुणाँ उषः ।
अथा नोविश्वानो विश्वा सौभगान्या वह ॥१५॥
अश्विना वर्तिरस्मदा गोमदगोमद्दस्रा दस्रा हिरण्यवतहिरण्यवत्
अर्वाग रथंअर्वाग्रथं समनसा नि यछतम ॥यच्छतम् ॥१६॥
यावित्था शलोकमाश्लोकमा दिवो जयोतिर्जनायज्योतिर्जनाय चक्रथुः ।
नूर्जं वहतमश्विनाऊर्जं युवमवहतमश्विना युवम् ॥१७॥
एह देवा मयोभुवा दस्रा हिरण्यवर्तनी ।
उषर्बुधो वहन्तु सोमपीतये ॥१८॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.९२" इत्यस्माद् प्रतिप्राप्तम्