"अग्निपुराणम्/अध्यायः १२१" इत्यस्य संस्करणे भेदः

No edit summary
अग्निपुराणम् using AWB
पङ्क्तिः ११६:
१ याम्यसर्पविशाखासु इति घ.. , ज.. च
२ पूर्वेषु चानले इति ग.. , घ.. , ङ.. च
- - - - -- - -- - - -- - - - -- -
 
अश्लेषा चाश्विनी चैव यात्रासिद्धिस्तु सम्पदा(१) ॥१२१.०४३<br>
पङ्क्तिः १९९:
४ मन्दाकिनी तथेति ख.. , घ.. , छ.. च । मन्दाकिनीति चेति झ..
५ तथा लोक इति ख..
- - - - -- - -- - - -- - - - -- -
 
दुर्भिक्षं राजसङ्ग्रामो दम्पत्योः संशयो भवेत् ॥१२१.०६९<br>
पङ्क्तिः २२७:
- - - - -- - -- - - -- - - - -- -
दशाब्दानि दशा पङ्गोरूनविंशद्गुरोर्दृशा ।१२१.०७६
राहोर्द्वादशवर्षाणि भार्गवस्यैकविंशतिः ॥१२१.०७६<br>
 
इत्याग्नेये महापुराणे ज्योतिःशस्त्रसारो नाम एकविंशत्यधिकशततमोऽध्यायः ॥
 
</font></poem>
 
[[वर्गः:अग्निपुराणम्]]
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_१२१" इत्यस्माद् प्रतिप्राप्तम्