"ऋग्वेदः सूक्तं १.९३" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १:
अग्नीषोमाविमं सु मे शर्णुतं वर्षणा हवम |
परति सूक्तानि हर्यतं भवतं दाशुषे मयः ॥
अग्नीषोमा यो अद्य वामिदं वचः सपर्यति |
तस्मै धत्तं सुवीर्यं गवां पोषं सवश्व्यम ॥
अग्नीषोमा य आहुतिं यो वां दाशाद धविष्क्र्तिम |
स परजया सुवीर्यं विश्वमायुर्व्यश्नवत ॥
अग्नीषोमा चेति तद वीर्यं वां यदमुष्णीतमवसं पणिं गाः |
अवातिरतं बर्सयस्य शेषो.अविन्दतं जयोतिरेकं बहुभ्यः ॥
युवमेतानि दिवि रोचनान्यग्निश्च सोम सक्रतू अधत्तम |
युवं सिन्धून्रभिशस्तेरवद्यादग्नीषोमावमुञ्चतं गर्भीतान ॥
आन्यं दिवो मातरिश्वा जभारामथ्नादन्यं परि शयेनोद्रेः |
अग्नीषोमा बरह्मणा वाव्र्धानोरुं यज्ञाय चक्रथुरु लोकम ॥
अग्नीषोमा हविषः परस्थितस्य वीतं हर्यतं वर्षणा जुषेथाम |
सुशर्माणा सववसा हि भूतमथा धत्तं यजमानाय शं योः ॥
यो अग्नीषोमा हविषा सपर्याद देवद्रीचा मनसा यो घर्तेन |
तस्य वरतं रक्षतं पातमंहसो विशे जनाय महिशर्म यछतम ॥
अग्नीषोमा सवेदसा सहूती वनतं गिरः |
सं देवत्रा बभूवथुः ॥
अग्नीषोमावनेन वां यो वां घर्तेन दाशति |
तस्मै दीदयतं बर्हत ॥
अग्नीषोमाविमानि नो युवं हव्या जुजोषतम |
आ यातमुपनः सचा ॥
अग्नीषोमा पिप्र्तमर्वतो न आ पयायन्तामुस्रिया हव्यसूदः |
अस्मे बलानि मघवत्सु धत्तं कर्णुतं नो अध्वरं शरुष्टिमन्तम ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.९३" इत्यस्माद् प्रतिप्राप्तम्