"ऋग्वेदः सूक्तं १.९३" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अग्नीषोमाविमं सु मे शर्णुतंशृणुतं वर्षणावृषणा हवमहवम्
परतिप्रति सूक्तानि हर्यतं भवतं दाशुषे मयः ॥१॥
अग्नीषोमा यो अद्य वामिदं वचः सपर्यति ।
तस्मै धत्तं सुवीर्यं गवां पोषं सवश्व्यम ॥स्वश्व्यम् ॥२॥
अग्नीषोमा य आहुतिं यो वां दाशाद धविष्क्र्तिमदाशाद्धविष्कृतिम्
परजयाप्रजया सुवीर्यं विश्वमायुर्व्यश्नवत ॥विश्वमायुर्व्यश्नवत् ॥३॥
अग्नीषोमा चेति तद वीर्यंतद्वीर्यं वां यदमुष्णीतमवसं पणिं गाः ।
अवातिरतं बर्सयस्यबृसयस्य शेषो.अविन्दतंशेषोऽविन्दतं जयोतिरेकंज्योतिरेकं बहुभ्यः ॥४॥
युवमेतानि दिवि रोचनान्यग्निश्च सोम सक्रतू अधत्तमअधत्तम्
युवं सिन्धूँरभिशस्तेरवद्यादग्नीषोमावमुञ्चतं गृभीतान् ॥५॥
युवं सिन्धून्रभिशस्तेरवद्यादग्नीषोमावमुञ्चतं गर्भीतान ॥
आन्यं दिवो मातरिश्वा जभारामथ्नादन्यं परि शयेनोद्रेःश्येनो अद्रेः
अग्नीषोमा बरह्मणाब्रह्मणा वाव्र्धानोरुंवावृधानोरुं यज्ञाय चक्रथुरु लोकम ॥लोकम् ॥६॥
अग्नीषोमा हविषः परस्थितस्यप्रस्थितस्य वीतं हर्यतं वर्षणावृषणा जुषेथामजुषेथाम्
सुशर्माणा सववसास्ववसा हि भूतमथा धत्तं यजमानाय शं योः ॥७॥
यो अग्नीषोमा हविषा सपर्याद देवद्रीचासपर्याद्देवद्रीचा मनसा यो घर्तेनघृतेन
तस्य वरतंव्रतं रक्षतं पातमंहसो विशे जनाय महिशर्ममहि यछतमशर्म यच्छतम् ॥८॥
अग्नीषोमा सवेदसा सहूती वनतं गिरः ।
सं देवत्रा बभूवथुः ॥९॥
अग्नीषोमावनेन वां यो वां घर्तेनघृतेन दाशति ।
तस्मै दीदयतं बर्हत ॥बृहत् ॥१०॥
अग्नीषोमाविमानि नो युवं हव्या जुजोषतमजुजोषतम्
आ यातमुप नः सचा ॥११॥
आ यातमुपनः सचा ॥
अग्नीषोमा पिप्र्तमर्वतोपिपृतमर्वतो न आ पयायन्तामुस्रियाप्यायन्तामुस्रिया हव्यसूदः ।
अस्मे बलानि मघवत्सु धत्तं कर्णुतंकृणुतं नो अध्वरं शरुष्टिमन्तमश्रुष्टिमन्तम् ॥१२॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.९३" इत्यस्माद् प्रतिप्राप्तम्