"ऋग्वेदः सूक्तं १.९४" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १:
इमं सतोममर्हते जातवेदसे रथमिव सं महेमा मनीषया |
भद्रा हि नः परमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव ॥
यस्मै तवमायजसे स साधत्यनर्वा कषेति दधते सुवीर्यम |
स तूताव नैनमश्नोत्यंहतिरग्ने ... ॥
शकेम तवा समिधं साधया धियस्त्वे देवा हविरदन्त्याहुतम |
तवमादित्याना वह तान हयुश्मस्यग्ने ... ॥
भरामेध्मं कर्णवामा हवींषि ते चितयन्तः पर्वणा-पर्वणा वयम |
जीवातवे परतरं साधया धियो.अग्ने ... ॥
विशां गोपा अस्य चरन्ति जन्तवो दविपच्च यदुत चतुष्पदक्तुभिः |
चित्रः परकेत उषसो महानस्य अग्ने ... ॥
तवमध्वर्युरुत होतासि पूर्व्यः परशास्ता पोता जनुषा पुरोहितः |
विश्वा विद्वानार्त्विज्या धीर पुष्यस्यग्ने .. . ॥
यो विश्वतः सुप्रतीकः सद्रंं असि दूरे चित सन तळिदिवाति रोचसे |
रात्र्याश्चिदन्धो अति देव पश्यस्यग्ने ... ॥
पूर्वो देवा भवतु सुन्वतो रथो.अस्माकं शंसो अभ्यस्तु दूढ्यः |
तदा जानीतोत पुष्यता वचो.अग्ने ... ॥
वधैर्दुःशंसानप दूढ्यो जहि दूरे वा ये अन्ति वा के चिदत्रिणः |
अथा यज्ञाय गर्णते सुगं कर्ध्यग्ने ... ॥
यदयुक्था अरुषा रोहिता रथे वातजूता वर्षभस्येव तेरवः |
आदिन्वसि वनिनो धूमकेतुनाग्ने ... ॥
अध सवनादुत बिभ्युः पतत्रिणो दरप्सा यत ते यवसादो वयस्थिरन |
सुगं तत ते तावकेभ्यो रथेभ्यो.अग्ने ... ॥
अयं मित्रस्य वरुणस्य धायसे.अवयातां मरुतां हेळो अद्भुतः |
मर्ळा सु नो भूत्वेषां मनः पुनरग्ने ... ॥
देवो देवानामसि मित्रो अद्भुतो वसुर्वसूनामसि चारुरध्वरे |
शर्मन सयाम तव सप्रथस्तमे.अग्ने ... ॥
तत ते भद्रं यत समिद्धः सवे दमे सोमाहुतो जरसे मर्ळयत्तमः |
दधासि रत्नं दरविणं च दाशुषे.अग्ने ... ॥
यस्मै तवं सुद्रविणो ददाशो.अनागास्त्वमदिते सर्वताता |
यं भद्रेण शवसा चोदयासि परजावता राधसा ते सयाम ॥
स तवमग्ने सौभगत्वस्य विद्वानस्माकमायुः पर तिरेहदेव |
तन नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पर्थिवी उत दयौः ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.९४" इत्यस्माद् प्रतिप्राप्तम्