"अग्निपुराणम्/अध्यायः २५३" इत्यस्य संस्करणे भेदः

No edit summary
→‎व्यवहारकथनम्: अग्निपुराणम् using AWB
पङ्क्तिः १२९:
 
ललाटं स्विद्यते चास्य मुखवैवर्ण्यमेव च ।
स्वभावाद्विकृतं गच्छेन्मनोवाक्‌कायकर्मभिः ।। २५३.४३ ।।
 
अभियोगेऽथ वा साक्ष्ये वाग्दुष्टं परिकीर्त्तितः ।
पङ्क्तिः २०३:
 
</poem>
 
[[वर्गः:अग्निपुराणम्]]
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_२५३" इत्यस्माद् प्रतिप्राप्तम्