"अग्निपुराणम्/अध्यायः २५५" इत्यस्य संस्करणे भेदः

No edit summary
अग्निपुराणम् using AWB
पङ्क्तिः २४:
 
ये पातककृतां लोका महापातकिनां तथा ।
अग्निदानाञ्च ये लोका ये च स्त्रीबालघातिनां ।। २५५.८ ।।
 
तान् सर्व्वान् समवाप्नोति यः साक्ष्यमनृतं वदेत् ।
पङ्क्तिः ९०:
 
नासहस्राद्धरेत् फालं न तुलान्न विषन्तथा ।
नृपार्थेष्वभियोगेषु वहेयुः शुचयः सदा ।। २५५.३० ।।
 
सहस्रार्थे लुलादीनि कोषमल्पेऽपि दापयेत् ।
पङ्क्तिः ९९:
 
तुला स्त्रीबालवृद्धान्धपङ्गुब्राह्मणरोगिणां ।
अग्निर्ज्जलं वा शूद्रस्य यवाः सप्त विषस्य वा ।। २५५.३३ ।।
 
तुलाधारणविद्वद्भिरभियुक्तस्तुलाश्रितः ।
पङ्क्तिः १५५:
 
</poem>
 
[[वर्गः:अग्निपुराणम्]]
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_२५५" इत्यस्माद् प्रतिप्राप्तम्