"ऋग्वेदः सूक्तं १.९४" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
इमं सतोममर्हतेस्तोममर्हते जातवेदसे रथमिव सं महेमा मनीषया ।
भद्रा हि नः परमतिरस्यप्रमतिरस्य संसद्यग्ने सख्ये मा रिषामा वयं तव ॥१॥
यस्मै तवमायजसेत्वमायजसे स साधत्यनर्वा कषेतिक्षेति दधते सुवीर्यमसुवीर्यम्
स तूताव नैनमश्नोत्यंहतिरग्ने ...सख्ये मा रिषामा वयं तव ॥२॥
शकेम तवात्वा समिधं साधया धियस्त्वे देवा हविरदन्त्याहुतमहविरदन्त्याहुतम्
त्वमादित्याँ आ वह तान्ह्युश्मस्यग्ने सख्ये मा रिषामा वयं तव ॥३॥
तवमादित्याना वह तान हयुश्मस्यग्ने ... ॥
भरामेध्मं कर्णवामाकृणवामा हवींषि ते चितयन्तः पर्वणा-पर्वणापर्वणापर्वणा वयमवयम्
जीवातवे परतरंप्रतरं साधया धियो.अग्नेधियोऽग्ने ...सख्ये मा रिषामा वयं तव ॥४॥
विशां गोपा अस्य चरन्ति जन्तवो दविपच्चद्विपच्च यदुत चतुष्पदक्तुभिः ।
चित्रः परकेतप्रकेत उषसो महानस्यमहाँ अग्नेअस्यग्ने ...सख्ये मा रिषामा वयं तव ॥५॥
तवमध्वर्युरुतत्वमध्वर्युरुत होतासि पूर्व्यः परशास्ताप्रशास्ता पोता जनुषा पुरोहितः ।
विश्वा विद्वानार्त्विज्याविद्वाँ आर्त्विज्या धीर पुष्यस्यग्ने ..सख्ये मा रिषामा .वयं तव ॥६॥
यो विश्वतः सुप्रतीकः सद्रंं असिसदृङ्ङसि दूरे चित सन तळिदिवातिचित्सन्तळिदिवाति रोचसे ।
रात्र्याश्चिदन्धो अति देव पश्यस्यग्ने ...सख्ये मा रिषामा वयं तव ॥७॥
पूर्वो देवा भवतु सुन्वतो रथो.अस्माकंरथोऽस्माकं शंसो अभ्यस्तु दूढ्यः ।
तदा जानीतोत पुष्यता वचो.अग्नेवचोऽग्ने ...सख्ये मा रिषामा वयं तव ॥८॥
वधैर्दुःशंसानपवधैर्दुःशंसाँ अप दूढ्यो जहि दूरे वा ये अन्ति वा के चिदत्रिणः ।
अथा यज्ञाय गर्णतेगृणते सुगं कर्ध्यग्नेकृध्यग्ने ...सख्ये मा रिषामा वयं तव ॥९॥
यदयुक्था अरुषा रोहिता रथे वातजूता वर्षभस्येववृषभस्येव तेरवःते रवः
आदिन्वसि वनिनो धूमकेतुनाग्ने ...सख्ये मा रिषामा वयं तव ॥१०॥
अध सवनादुतस्वनादुत बिभ्युः पतत्रिणो दरप्साद्रप्सा यत तेयत्ते यवसादो वयस्थिरनव्यस्थिरन्
सुगं तत तेतत्ते तावकेभ्यो रथेभ्यो.अग्नेरथेभ्योऽग्ने सख्ये मा रिषामा ...वयं तव ॥११॥
अयं मित्रस्य वरुणस्य धायसे.अवयातांधायसेऽवयातां मरुतां हेळो अद्भुतः ।
मर्ळामृळा सु नो भूत्वेषां मनः पुनरग्ने ...सख्ये मा रिषामा वयं तव ॥१२॥
देवो देवानामसि मित्रो अद्भुतो वसुर्वसूनामसि चारुरध्वरे ।
शर्मन्स्याम तव सप्रथस्तमेऽग्ने सख्ये मा रिषामा वयं तव ॥१३॥
शर्मन सयाम तव सप्रथस्तमे.अग्ने ... ॥
तत तेतत्ते भद्रं यतयत्समिद्धः समिद्धः सवेस्वे दमे सोमाहुतो जरसे मर्ळयत्तमःमृळयत्तमः
दधासि रत्नं दरविणंद्रविणंदाशुषे.अग्नेदाशुषेऽग्ने ...सख्ये मा रिषामा वयं तव ॥१४॥
यस्मै तवंत्वं सुद्रविणो ददाशो.अनागास्त्वमदितेददाशोऽनागास्त्वमदिते सर्वताता ।
यं भद्रेण शवसा चोदयासि परजावताप्रजावता राधसा ते सयाम ॥स्याम ॥१५॥
तवमग्नेत्वमग्ने सौभगत्वस्य विद्वानस्माकमायुः परप्र तिरेहदेवतिरेह देव
तन नोतन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पर्थिवीपृथिवी उत दयौःद्यौः ॥१६॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.९४" इत्यस्माद् प्रतिप्राप्तम्