"नारदपुराणम्- पूर्वार्धः/अध्यायः २" इत्यस्य संस्करणे भेदः

No edit summary
नारदपुराणम्- पूर्वार्धः using AWB
पङ्क्तिः ६६:
शौनक उवाच ।। ।।
नमः पराय देवाय परस्मात्परमाय च ।।
परावर निवासाय सगुणायागुणाय च ।। २-२१ ।।
 
अमायायात्मसंज्ञाय मायिने विश्वरुपिणे ।।
पङ्क्तिः १७६:
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे सनत्कुमारनारदसंवादे नारदकृतविष्णुस्तुतिर्नाम द्वितीयोध्यायः ।। २ ।।
</poem>
 
[[वर्गः:नारदपुराणम्- पूर्वार्धः]]