"अग्निपुराणम्/अध्यायः २६७" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ८:
ॐ नमो भगवते रुद्राय च बलाय च पाण्डरोचितभस्मानुलिप्तगायाय ।
तद्यथा जय जय सर्वान् शत्रून् मूकय कलहविग्रहविवादेषु भञ्जय ।
ॐ मथ मथ सर्व्वपथिकान् योसौ युगान्तकाले दिधक्षति इमां पूजां रौद्रमूर्त्तिः सहस्त्रांशुः
 
शुक्लः स ते रक्षतु जीवतं ।
पङ्क्तिः ८२:
इत्यादिमहापुराणो आग्नेये माहेश्वरस्नानलक्षकोटिहोमादयो नाम सप्तषष्ट्यधिकद्विशततमोऽध्यायः ।
</poem>
 
[[वर्गः:अग्निपुराणम्]]
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_२६७" इत्यस्माद् प्रतिप्राप्तम्