"ऋग्वेदः सूक्तं १.९५" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
पङ्क्तिः १:
दवे वीरूपे चरतः सवर्थे अन्यान्या वत्समुप धापयेते |
हरिरन्यस्यां भवति सवधावाञ्छुक्रो अन्यस्यां दद्र्शे सुवर्चाः ||
दशेमं तवष्टुर्जनयन्त गर्भमतन्द्रासो युवतयो विभ्र्त्रम |
तिग्मानीकं सवयशसं जनेषु विरोचमानं परि षीं नयन्ति ||
तरीणि जाना परि भूषन्त्यस्य समुद्र एकं दिव्येकमप्सु |
पूर्वामनु पर दिशं पार्थिवानां रतून परशासद विदधावनुष्ठु ||
क इमं वो निण्यमा चिकेत वत्सो मातॄर्जनयत सवधाभिः |
बह्वीनां गर्भो अपसामुपस्थान महान कविर्निश्चरति सवधावान ||
आविष्ट्यो वर्धते चारुरासु जिह्मानामूर्ध्वः सवयशा उपस्थे |
उभे तवष्टुर्बिभ्यतुर्जायमानात परतीची सिंहम्प्रति जोषयेते ||
उभे भद्रे जोषयेते न मेने गावो न वाश्रा उप तस्थुरेवैः |
स दक्षाणां दक्षपतिर्बभूवाञ्जन्ति यं दक्षिणतो हविर्भिः ||
उद यंयमीति सवितेव बाहू उभे सिचौ यतते भीम रञ्जन |
उच्छुक्रमत्कमजते सिमस्मान नवा मात्र्भ्यो वसना जहाति ||
तवेषं रूपं कर्णुत उत्तरं यत सम्प्र्ञ्चानः सदने गोभिरद्भिः |
कविर्बुध्नं परि मर्म्र्ज्यते धीः सा देवताता समितिर्बभूव ||
उरु ते जरयः पर्येति बुध्नं विरोचमानं महिषस्य धाम |
विश्वेभिरग्ने सवयशोभिरिद्धो.अदब्धेभिः पायुभिः पाह्यस्मान ||
धन्वन सरोतः कर्णुते गातुमूर्मिं शुक्रैरूर्मिभिरभिनक्षति कषाम |
विश्वा सनानि जठरेषु धत्ते.अन्तर्नवासु चरति परसूषु ||
एवा नो अग्ने समिधा वर्धानो रेवत पावक शरवसे वि भाहि |
तन नो मित्रो वरुणो मामहन्ताम अदितिः सिन्धुः पर्थ्विवी उतो दयौः ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.९५" इत्यस्माद् प्रतिप्राप्तम्