"नारदपुराणम्- पूर्वार्धः/अध्यायः ९" इत्यस्य संस्करणे भेदः

No edit summary
नारदपुराणम्- पूर्वार्धः using AWB
पङ्क्तिः १:
{{नारदपुराणम्- पूर्वार्धः}}
 
<poem><font size="4.9">
नारद उवाच ।।
Line १३४ ⟶ १३६:
 
तद्बिंदुसेकसंभूतज्ञानेन गतकल्मषः ।।
हरिसेवापरो भूत्वा परां शान्तिं गमिष्यसि ।। ९-४५ ।।शुभावहम्
 
इत्युक्त्वाथर्वविद्भूपं वशिष्टः स्वाश्रमं ययौ ।।
Line २८८ ⟶ २९०:
 
पिता च धर्मवक्ता च विशेषगुरवः स्मृताः
एतेषामपि भूपाल श्रृणुष्व प्रवरं गुरुम् ।। ।। ९-९४ ।।
 
सर्वशास्त्रार्थतत्वज्ञैर्भाषितं प्रवदामि ते ।।
Line ३६४ ⟶ ३६६:
 
सर्वथा त्वं महाभाग रागादिरुहितोह्यसि ।।
गंगाजलाभिषेकेण पाह्यस्मात्पातकोच्चयात् ।। ८-१९ ।।
 
हरिसे वापरो भूत्वा यश्चात्मानं तु तारयेत् ।।