"अग्निपुराणम्/अध्यायः २८०" इत्यस्य संस्करणे भेदः

No edit summary
→‎सर्वरोगहराण्यौषधानि: अग्निपुराणम् using AWB
पङ्क्तिः १५:
 
गायत्र्या हावयेद्वह्नौ दूर्वान्त्रिमधुराप्लुताम् ।
यस्मिन् भे व्याधिमाप्नोति तस्मिन् स्नानं बलिः शुभे ।। २८०.५ ।।
 
मानसानां रुजादीनां विष्णोः स्तोत्रं हरं भवेत् ।
पङ्क्तिः ३०:
 
अस्थनो मज्जा ततः शुक्रं शुक्राद्रागस्तथौजसः ।
देशमार्त्ति बलंशक्तिं कालं प्रकृतिमेव च ।। २८०.१० ।।
 
ज्ञात्वा चिकित्सितं कुर्य्याद्‌भेषजस्य तथा बलम् ।
पङ्क्तिः १४९:
 
</poem>
 
[[वर्गः:अग्निपुराणम्]]
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_२८०" इत्यस्माद् प्रतिप्राप्तम्