"अग्निपुराणम्/अध्यायः २८३" इत्यस्य संस्करणे भेदः

No edit summary
→‎नानारोगहराण्यौषधानि: अग्निपुराणम् using AWB
पङ्क्तिः ७८:
 
श्रीकार्पासदलैर्भस्मफलोपलवणा निशा ।
तत्पिण्डीस्वेदनं ताम्रे सतैलं स्यात् क्षतौषधं ।। २८३.२६ ।।
 
कुम्भीसारं पयोयुक्तं वह्निग्धं व्रणे लिपेत् ।
पङ्क्तिः १५५:
चतुर्व्वर्गफलं प्रोक्तं यः पठेत्स दिवं व्रजेत् ।। २८३.५१ ।।
 
इत्यादिमहापुराणे आग्नेये नानारोगहराण्यौषधानि नाम त्र्यशीत्यधिकद्विशततमोऽध्यायः ॥
 
</poem>
 
[[वर्गः:अग्निपुराणम्]]
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_२८३" इत्यस्माद् प्रतिप्राप्तम्