"अग्निपुराणम्/अध्यायः २८५" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३:
धन्वन्तरिरुवाच
सिद्धयोगान् पुनर्वक्ष्ये मृतसञ्जीवनीकरान् ।
आत्रेयभाषितान् दिव्यान् सर्वव्याधिविमर्दनान् ।। २८५.१ ।।
 
आत्रेय उवाच
पङ्क्तिः ६१:
 
पञ्चगव्यं घृतं तद्वत् कुष्ठनुच्चाभ्यायुतं ।
पटोलत्रिफलानिम्बगुडु वीधावणीवृषैः ।। २८५.२० ।।
 
सकरञ्जैर्घृतं सिद्धं कुष्ठनुद्वज्र्कं स्मृतं ।
पङ्क्तिः २१३:
 
लशुनार्द्रकशिग्रूणां कदल्या वा रसः पृथक् ।
बलाशतावरीरास्नामृताः मैरीयकैः पिवेत् ।। २८५.७१ ।।
 
त्रिफलासहितं सर्पिस्तिमिरघ्नमनुत्तमं ।
पङ्क्तिः २३६:
 
</poem>
 
[[वर्गः:अग्निपुराणम्]]
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_२८५" इत्यस्माद् प्रतिप्राप्तम्