"नारदपुराणम्- पूर्वार्धः/अध्यायः १५" इत्यस्य संस्करणे भेदः

No edit summary
नारदपुराणम्- पूर्वार्धः using AWB
पङ्क्तिः १:
{{नारदपुराणम्- पूर्वार्धः}}
 
<poem>
धर्मराज उवाच ।।
Line २१५ ⟶ २१७:
 
कथयन्तश्च तत्कर्म नयन्ते नरकान्क्रमात् ।।
अन्यं भजन्ते भूपाल पतिं त्यक्त्वा च याः स्त्रियः ।। १५-७२ ।।
 
तत्पायःपुरुशास्तास्तु तत्पायःशयनेबलात् ।।
Line २२१ ⟶ २२३:
 
ततस्तैर्योषितो मुक्ता हुताशनसमोज्ज्वलम् ।।
यः स्तम्भं समाश्लिष्य तिष्ठन्त्यब्दसहस्त्रकम् ।। १५-७४ ।।
 
ततः क्षारोदकस्नानं क्षारोदकनिषेवणम् ।।
Line २६० ⟶ २६२:
 
ततस्तैलेन पूर्यन्ते कालसूत्रप्रपीडिताः ।।
ततः क्षारोदकस्नानं मूत्रविष्टानिषेवणम् ।। १५-८७ ।।
 
तदन्ते भुवमासाद्य भवन्ति म्लेच्छजातयः ।।
Line २८७ ⟶ २८९:
 
स घोरं नरकं यातिव्याघ्रपक्षं चतुर्युगम् ।।
यः स्वकर्मपरित्यागी पाषण्डीत्युच्यते बुधैः ।। १५-९६ ।।
 
तत्संगकृतमोघः स्यात्तावुभावतिपापिनौ ।।
Line ५०९ ⟶ ५११:
तपस्तप्त्वानयामास गङ्गां त्रैलोक्यपावनीम् ।। १५-६९ ।।
 
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे धर्माख्याने धर्मराजोपदेशेन भगीरथस्य गङ्गानयनोद्यमवर्णनं नाम पञ्चदशोऽध्यायः ।।
 
</poem>