"अग्निपुराणम्/अध्यायः ३१०" इत्यस्य संस्करणे भेदः

No edit summary
→‎त्वरितामन्त्रादिः: अग्निपुराणम् using AWB
पङ्क्तिः ४८:
 
ऊष्मणश्च द्वितीयन्तु अधस्ताद्विनियोजयेत् ।
स्वरैकादशभिन्नन्तु ऊष्मणान्तं सविन्दुकम् ।। ३१०.१६ ।।
 
पञ्चस्वरसमारूढं ओष्ठसम्पुटयोगतः ।
पङ्क्तिः ६३:
 
पञ्चषष्ठः शिखा प्रोक्ता कवचं सप्तमाष्टमम् ।
तोरकन्तु भवेन्तेत्रं नवार्द्धाक्षरलक्षणं ।। ३१०.२० ।।
 
तोतलेति समाख्याता वज्रतुण्डे ततो भवेत् ।
पङ्क्तिः १२७:
 
</poem>
 
[[वर्गः:अग्निपुराणम्]]
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_३१०" इत्यस्माद् प्रतिप्राप्तम्