"ऋग्वेदः सूक्तं १.९६" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
पङ्क्तिः १:
स परत्नथा सहसा जायमानः सद्यः काव्यानि बळ अधत्त विश्वा |
अपश्च मित्रं धिषणा च साधन देवा अग्निन्धारयन दरविणोदाम ||
स पूर्वया निविदा कव्यतायोरिमाः परजा अजनयन मनूनाम |
विवस्वता चक्षसा दयामपश्च देवा अ. ध. द. ||
तमीळत परथमं यज्ञसाधं विश आरीराहुतं रञ्जसानम |
ऊर्जः पुत्रं भरतं सर्प्रदानुं देवा ... ||
स मातरिश्वा पुरुवारपुष्टिर्विदद गातुं तनयाय सवर्वित |
विशां गोपा जनिता रोदस्योर्देवा ... ||
नक्तोषासा वर्णमामेम्याने धापयेते शिशुमेकं समीची |
दयावाक्षामा रुक्मो अन्तर्वि भाति देवा ... ||
रायो बुध्नः संगमनो वसूनां यज्ञस्य केतुर्मन्मसाधनो वेः |
अम्र्तत्वं रक्षमाणास एनं देवा ... ||
नू च पुरा च सदनं रयीणां जातस्य च जायमानस्य च कषाम |
सतश्च गोपां भवतश्च भूरेर्देवा ... ||
दरविणोदा दरविणसस्तुरस्य दरविणोदाः सनरस्य पर यंसत |
दरविणोदा वीरवतीमिषं नो दरविणोदा रसते दीर्घमायुः ||
एवा नो अग्ने समिधा वर्धानो रेवत पावक शरवसे वि भाहि ||
तन नो मित्रो वरुणो मामहन्ताम अदितिः सिन्धुः पर्थ्विवी उतो दयौः ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.९६" इत्यस्माद् प्रतिप्राप्तम्