"अग्निपुराणम्/अध्यायः ३२६" इत्यस्य संस्करणे भेदः

No edit summary
→‎गौर्य्यादिपूजा: अग्निपुराणम् using AWB
पङ्क्तिः २५:
 
गौरीं यजेद्धेमरूप्यां काष्ठनां शौलजादिकां ।
पञ्चपिण्डां तथाऽव्यक्तां कोणे मध्ये तु पञ्चमं ।। ३२६.८ ।।
 
ललिता सुभगा गौरी क्षोभणी चाग्नितः क्रमात् ।
पङ्क्तिः ५५:
 
रक्तपुष्पाणि देयानि पूजयित्वा ह्युदङ्‌मुखः ।
शतं हुत्वामृताज्यञ्च चपूर्णादः सर्व्वसिद्धिभाक् ।। ३२६.१८
 
बलिन्दत्वा कुमारीश्च तिस्रो वा चाष्ट भोजयेत् ।
पङ्क्तिः ८३:
 
</poem>
 
[[वर्गः:अग्निपुराणम्]]
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_३२६" इत्यस्माद् प्रतिप्राप्तम्