"अग्निपुराणम्/अध्यायः ३४३" इत्यस्य संस्करणे भेदः

No edit summary
→‎शब्दालङ्काराः: अग्निपुराणम् using AWB
पङ्क्तिः ९०:
 
अपनीताक्षरस्थाने न्यस्ते वर्णान्तरेऽपि च ।
भासतेऽर्थान्तरं यत्र च्युतदत्तं तदुच्यते ।। ३४३.३० ।।
 
सुश्लिष्टपद्यमेकं यन्नानाश्लोकांशनिर्म्मितम् ।
पङ्क्तिः १७७:
 
अर्द्धयोरन्तिमाद्यौ तु मुरजे सदृशावुभौ ।
पादार्द्धपतितो वर्णः प्रातिलोम्यानुलोमतः ।। ३४३.५९ ।।
 
अन्तिमं परिबध्नीयाद्यावत्तुर्य्यमिहादिमत् ।
पङ्क्तिः २००:
 
</poem>
 
[[वर्गः:अग्निपुराणम्]]
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_३४३" इत्यस्माद् प्रतिप्राप्तम्