"ऋग्वेदः सूक्तं १.९६" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
परत्नथाप्रत्नथा सहसा जायमानः सद्यः काव्यानि बळ अधत्तबळधत्त विश्वा ।
अपश्चआपश्च मित्रं धिषणा च साधनसाधन्देवा देवाअग्निं अग्निन्धारयन दरविणोदाम ॥धारयन्द्रविणोदाम् ॥१॥
स पूर्वया निविदा कव्यतायोरिमाः परजाप्रजा अजनयन मनूनामअजनयन्मनूनाम्
विवस्वता चक्षसा दयामपश्चद्यामपश्च देवा अ.अग्निं ध. द. ॥धारयन्द्रविणोदाम् ॥२॥
तमीळत परथमंप्रथमं यज्ञसाधं विश आरीराहुतं रञ्जसानमआरीराहुतमृञ्जसानम्
ऊर्जः पुत्रं भरतं सर्प्रदानुंसृप्रदानुं देवा ...अग्निं धारयन्द्रविणोदाम् ॥३॥
स मातरिश्वा पुरुवारपुष्टिर्विदद गातुंपुरुवारपुष्टिर्विदद्गातुं तनयाय सवर्वितस्वर्वित्
विशां गोपा जनिता रोदस्योर्देवा ...अग्निं धारयन्द्रविणोदाम् ॥४॥
नक्तोषासा वर्णमामेम्याने धापयेते शिशुमेकं समीची ।
दयावाक्षामाद्यावाक्षामा रुक्मो अन्तर्वि भाति देवा ...अग्निं धारयन्द्रविणोदाम् ॥५॥
रायो बुध्नः संगमनो वसूनां यज्ञस्य केतुर्मन्मसाधनो वेः ।
अम्र्तत्वंअमृतत्वं रक्षमाणास एनं देवा ...अग्निं धारयन्द्रविणोदाम् ॥६॥
नू च पुरा च सदनं रयीणां जातस्य च जायमानस्य च कषामक्षाम्
सतश्च गोपां भवतश्च भूरेर्देवा ...अग्निं धारयन्द्रविणोदाम् ॥७॥
द्रविणोदा द्रविणसस्तुरस्य द्रविणोदाः सनरस्य प्र यंसत् ।
दरविणोदा दरविणसस्तुरस्य दरविणोदाः सनरस्य पर यंसत ।
दरविणोदाद्रविणोदा वीरवतीमिषं नो दरविणोदाद्रविणोदा रसतेरासते दीर्घमायुः ॥८॥
एवा नो अग्ने समिधा वर्धानोवृधानो रेवतरेवत्पावक पावक शरवसेश्रवसे वि भाहि
तन नोतन्नो मित्रो वरुणो मामहन्ताम अदितिःमामहन्तामदितिः सिन्धुः पर्थ्विवीपृथिवी उतोउत दयौःद्यौः ॥९॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.९६" इत्यस्माद् प्रतिप्राप्तम्