"अग्निपुराणम्/अध्यायः ३५४" इत्यस्य संस्करणे भेदः

No edit summary
→‎कारकम्: अग्निपुराणम् using AWB
पङ्क्तिः ६३:
 
पाकाय पक्तये याति तृतीया सहयोगके ।
हेत्वर्थे कुत्सितेऽङ्गे सा तृतीया च विशेषणे ।। ३५४.२१ ।।
 
पिताऽगात्सह पुत्रेण काणोऽक्ष्णा गदया हरिः ।
पङ्क्तिः ७७:
मातुः स्मरति गोप्तारं नित्यं स्यात् कर्तृकर्मणोः ।।
 
अपां भेत्ता तव कृतिर्न निष्ठादिषु षष्ठ्यपि ।। ३५४.२५ ।।
 
इत्यादिमहापुराणे आग्नेये व्याकरणे कारकं नाम चतुःफञ्चाशदधिकत्रिशततमोऽध्यायः ॥
 
</poem>
 
[[वर्गः:अग्निपुराणम्]]
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_३५४" इत्यस्माद् प्रतिप्राप्तम्