"अग्निपुराणम्/अध्यायः ३६०" इत्यस्य संस्करणे भेदः

No edit summary
→‎स्वर्गपातालादिवर्गाः: अग्निपुराणम् using AWB
पङ्क्तिः २१९:
 
चतुर्व्विधमिदं वाद्यं वादित्राताद्यनामकं ।
मृदङ्गा मुरजा भेदास्त्वङ्क्यालिङ्ग्योऽर्द्धकास्त्रयः ।। ३६०.७३ ।।
 
स्याद्यशःपटहो ढक्का भेर्य्यामानकदुन्दुभिः ।
पङ्क्तिः २७०:
 
जलोच्छ्वासाः परीवाहाः कूपकास्तु विदारकाः ।
आतरस्तरपण्यं स्याद्‌द्रोणी काष्ठाम्बुवाहिनी ।। ३६०.९० ।।
 
कलुषश्चाविलोऽच्छस्तु प्रसन्नोऽथ गभीरकं ।
पङ्क्तिः २९०:
 
</poem>
 
[[वर्गः:अग्निपुराणम्]]
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_३६०" इत्यस्माद् प्रतिप्राप्तम्