"अग्निपुराणम्/अध्यायः ३६३" इत्यस्य संस्करणे भेदः

No edit summary
→‎भूमिवनौषध्यादिवर्गाः: अग्निपुराणम् using AWB
पङ्क्तिः २७:
 
हर्म्यादि धनिनां वासः प्रासादो देवभूभुजां ।
स्त्री द्वार्द्वारं प्रतीहारः स्याद्वितर्द्दिस्तु वेदिका ।। ३६३.९ ।।
 
कपोतपालिकायान्तु विटङ्कं पुंनपुंसकं ।
पङ्क्तिः ६९:
 
वैकङ्कतः श्रुवावृक्षो ग्रन्थिलो व्याघ्रपादपि ।
तिन्दुकः स्फूर्जकः कालो नादेयी भूमिजम्बुकः ।। ३६३.२३ ।।
 
काकतिन्दौ पीलुकः स्याकत् पाटलिर्मोक्षमुष्ककौ ।
पङ्क्तिः २१०:
 
वंशे त्वक्सारकर्म्मारवेणुमस्करतेजनाः ।
छत्रातिच्छत्रपालघ्नी मालातृणकभूस्तृणे ।। ३६३.७० ।।
 
तृणराजाह्वयस्तालो घोण्टा क्रमुकपुगकौ ।
पङ्क्तिः २३४:
 
पोतः पाकोऽर्भको डिम्भः सन्दोहव्यूहको गणः ।
स्तोमौवनिकरव्राता निकुरम्बं कदम्बकं ।।
 
सङ्घातसञ्चयौ वृन्दं पुञ्जरीशी तु कूटकं ।। ३६३.७८ ।।
पङ्क्तिः २४१:
 
</poem>
 
[[वर्गः:अग्निपुराणम्]]
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_३६३" इत्यस्माद् प्रतिप्राप्तम्