सप्तर्षिस्थानमाक्रम्य स्थितेऽम्भसि शतं मरुत् ।
मुखनिश्वासतो विष्णोर्नाशं नयति तान् घनान् ।। ३६८.१२ ।।
वायुं पीत्वा हरिः शेषे शेते चैकार्णवे प्रमुः ।
सत्तामात्रात्मके ज्ञेये ज्ञानात्मन्यात्मनः परे ।। ३६८.२७ ।।
इत्यादिमहापुराणे आग्नेये नित्यनैमित्तिकप्राकृतप्रलया नामाष्टषष्ट्यधिकत्रिशततमोऽध्यायः॥
</poem>
[[वर्गः:अग्निपुराणम्]]