"अग्निपुराणम्/अध्यायः ३७९" इत्यस्य संस्करणे भेदः

No edit summary
→‎ब्रह्मज्ञानम्: अग्निपुराणम् using AWB
पङ्क्तिः ९:
 
सन्न्यासः कर्मणान्त्यागः कृतानामकृतैः सह ।
अव्यक्तादौ विशेषान्ते विकारोऽस्मिन्निविर्त्तते ।। ३७९.३ ।।
 
चेतनाचेतनान्यत्वज्ञानेन ज्ञानमुच्यते ।
पङ्क्तिः २७:
 
वेदादिविद्या ह्यपरमक्षरं ब्रह्म सत्परम् ।
तदेतद्भगवद्वाच्यमुपचारेऽर्चनेऽन्यतः ।। ३७९.९ ।।
 
सम्मर्तेति तथा भर्त्ता भ्कारोऽर्थद्वयान्वितः ।
पङ्क्तिः ३९:
 
उत्पत्तिं प्रलयञ्चैव भूतानामगतिं गतिं ।
वेत्ति विद्यामविद्याञ्च स वाच्यो भगवानिति ।। ३७९. १३ ।।
 
ज्ञानशक्तिः परैश्वर्य्यं वीर्य्यं तेजांस्यशेषतः ।
पङ्क्तिः ९८:
भवत्यभेदी भेदश्च तस्याज्ञानकृतो भवेत् ।। ३७९.३२ ।।
 
इत्यादिमहापुराणे आग्नेये ब्रह्मज्ञानं नामोनाशीत्यधिकत्रिशततमोऽध्यायः ॥
 
</poem>
 
[[वर्गः:अग्निपुराणम्]]
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_३७९" इत्यस्माद् प्रतिप्राप्तम्