"अग्निपुराणम्/अध्यायः ३८०" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ७०:
राजोवाच
योऽस्ति सोहमिति ब्रह्मन् कथं वक्तुं न शक्यते ।
आत्मन्येष न दोषाय शब्कदोहमिति यो द्विज ।। ३८०.२२ ।।
 
शब्दोहमित्रि दोषाय नात्मन्येष तथैव तत् ।
पङ्क्तिः २१६:
संसाराज्ञानवृक्षारिज्ञानं ब्रह्मेति चिन्तय ।। ३८०.६६ ।।
 
इत्यादिमहापुराणे आग्नेये अद्वैतब्रह्मविज्ञानं नामाशीत्यधिकत्रिशततमोऽध्यायः ॥
 
</poem>
 
[[वर्गः:अग्निपुराणम्]]
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_३८०" इत्यस्माद् प्रतिप्राप्तम्