"अग्निपुराणम्/अध्यायः ३८३" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १३:
 
विद्या सैवार्थसास्त्राख्या वेदान्ताऽन्या हरिर्महान् ।
इत्येषा चापरा विद्या परविद्याऽक्षरं ।। ३८३.४ ।।
 
यस्य भावोऽखिलं विष्णुस्तस्य नो बाधते कलिः ।
पङ्क्तिः १०८:
 
सर्व्वपापविनिर्मुक्तः प्राप्तकामो दिवं व्रजेत् ।
लेखयित्वा पुराणं यो दद्याद्विप्रेभ्य उत्तमं ।। ३८३.३५ ।।
 
स ब्रह्मलोकमाप्नोति कुलानां शतमुद्धरेत् ।
पङ्क्तिः १७९:
 
अशौचं द्रव्यशुद्धिश्च प्रायश्चित्तं प्रदर्शितं ।
राजधर्म्मा दानधर्मा व्रतानि विविधानि च ।। ३८३.५८ ।।
 
व्यवहाराः शान्तयश्च ऋग्वेदादिविधानकं ।
पङ्क्तिः २३०:
 
</poem>
 
[[वर्गः:अग्निपुराणम्]]
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_३८३" इत्यस्माद् प्रतिप्राप्तम्