"ऋग्वेदः सूक्तं १.९७" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अप नः शोशुचदघमग्ने शुशुग्ध्या रयिमरयिम्
अप नः शोशुचदघम ॥शोशुचदघम् ॥१॥
सुक्षेत्रिया सुगातुया वसूया च यजामहे ।
अप नः शोशुचदघम् ॥२॥
अप ... ॥
परप्र यद भन्दिष्ठयद्भन्दिष्ठ एषां परास्माकासश्चप्रास्माकासश्च सूरयः ।
अप नः शोशुचदघम् ॥३॥
अप... ॥
परप्र यत तेयत्ते अग्ने सूरयो जायेमहि परप्र ते वयमवयम्
अप नः शोशुचदघम् ॥४॥
अप ... ॥
परप्र यदग्नेः सहस्वतो विश्वतो यन्ति भानवः ।
अप नः शोशुचदघम् ॥५॥
अप ... ॥
तवंत्वं हि विश्वतोमुख विश्वतः परिभूरसि ।
अप नः शोशुचदघम् ॥६॥
अप ... ॥
दविषोद्विषो नो विश्वतोमुखाति नावेव पारय ।
अप नः शोशुचदघम् ॥७॥
अप ... ॥
स नः सिन्धुमिव नावयाति पर्षा सवस्तयेस्वस्तये
अप नः शोशुचदघम् ॥८॥
अप ... ॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.९७" इत्यस्माद् प्रतिप्राप्तम्