"नारदपुराणम्- पूर्वार्धः/अध्यायः ३१" इत्यस्य संस्करणे भेदः

No edit summary
नारदपुराणम्- पूर्वार्धः using AWB
पङ्क्तिः ५४:
 
अन्नदास्तु मुनुश्रेष्ट भुंजंतः स्वादु यांति वै ।।
नीरदा यांति सुखिनः पिबंतः क्षीरमुत्तममम् ।।
 
तक्रदा दधिदाश्चैव तत्तद्भोगं लभंति वै ।।
पङ्क्तिः ६३:
 
वस्त्रदो मुनुशार्दूल याति दिव्याम्बरावृतः ।।
पुराकरप्रदो याति स्तूयमानोऽमरैः पथि ।। ३१-२० ।।
 
गोदानेन नरो याति सर्वसौख्यसमन्वितः ।।
पङ्क्तिः २२२:
सूजत्यवति चात्त्येतत्सर्वं सर्वभुगव्ययः ।। ३१-७१ ।।
 
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे यमदूतकृत्यनिरुपणं नामैकत्रिंशोऽध्यायः ।।
 
</poem>
 
[[वर्गः:नारदपुराणम्- पूर्वार्धः]]