"नारदपुराणम्- पूर्वार्धः/अध्यायः ३६" इत्यस्य संस्करणे भेदः

No edit summary
नारदपुराणम्- पूर्वार्धः using AWB
पङ्क्तिः ७७:
 
ताह्यमानं यमभटैः क्षुत्तृड्भ्यां परिपीडितम् ।।
प्रेतभूतं विवस्त्रं च दुःखितं पाशवेष्टितम् ।।
 
इतस्ततः प्राधावन्तं विलपंतमनाथवत् ।। ३६-२६ ।।
पङ्क्तिः १८७:
शुश्रूषानिरता यांति पापिनोऽपि परां गतिम् ।। ३६-६१ ।।
 
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे विष्णुसेवाप्रभावो नाम षट्त्रिंशोऽध्यायः ।।
 
</poem>
 
[[वर्गः:नारदपुराणम्- पूर्वार्धः]]