"नारदपुराणम्- पूर्वार्धः/अध्यायः ४१" इत्यस्य संस्करणे भेदः

<poem> नारद उवाच ।। आख्यातं भवता सर्वं मुने तत्त्वा... नवीन पृष्ठं निर्मीत अस्ती
 
नारदपुराणम्- पूर्वार्धः using AWB
पङ्क्तिः २५२:
भिक्षवश्चाव मित्रादिस्नेहसंबंधयंत्रिताः ।। ४१-८३ ।।
 
अन्नोपाधिनिमित्तेन शिष्यान्गृह्णंति भिक्षवः ।। ४१-८४ ।।
 
उभाभ्यामथ पाणिभ्यां शिरःकंडूयनं स्त्रियः ।।
पङ्क्तिः ३७४:
सनंदनं मोक्षधर्मान्प्रष्टुं समुपचक्रमे ।। ४१-२३ ।।
 
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे नाममहात्म्यन्नामैकचत्वारिंशोऽध्यायः ।।
 
</poem>
 
[[वर्गः:नारदपुराणम्- पूर्वार्धः]]