"नारदपुराणम्- पूर्वार्धः/अध्यायः ४३" इत्यस्य संस्करणे भेदः

No edit summary
नारदपुराणम्- पूर्वार्धः using AWB
पङ्क्तिः ७२:
 
गतिर्यस्य प्रमाणं वा संस्थानं वा न विद्यते ।।
समिधामुपयोगांते यथाग्निर्नोपलभ्यते ।। ४३-२३ ।।
 
आकाशानुगतत्वाद्धि दुर्ग्राह्यो हि निराश्रयः ।।
पङ्क्तिः ४०६:
अनिंधनं ज्योतिरिव प्रशांतं स ब्रह्मलोकं श्रयते द्विजातिः ।। ४३-१२७ ।।
 
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे द्वितीयपादे भृगुभरद्वाजसंवादे ब्राह्मणाचारनिरूपणं नाम त्रिचत्वारिंशोऽध्यायः ।।
 
</poem>
 
[[वर्गः:नारदपुराणम्- पूर्वार्धः]]