"नारदपुराणम्- पूर्वार्धः/अध्यायः ५६" इत्यस्य संस्करणे भेदः

No edit summary
नारदपुराणम्- पूर्वार्धः using AWB
पङ्क्तिः ५३०:
 
स्थिरं रोहिण्युत्तराख्यं क्षिप्रं सूरयाश्विपुष्यभम् ।।
साधारणं द्विदैवत्यं वह्निभं च प्रकीर्तितम् ।। ५६-१७७ ।।
 
वस्वदित्यंवुपुष्याणि विष्णुभं चरसंज्ञितम् ।।
पङ्क्तिः १,२५८:
 
पश्चात्प्रागुदितः शुक्रो दशत्रिदिवसं शिशुः ।।
बुद्धः पंचदिनं पक्षं गुरुः पक्षं च सर्वतः ।। ५६-४१९ ।।
 
अप्रबुद्धो हृषीकेशो यावत्तावन्न मंगलम् ।।
पङ्क्तिः २,२७८:
 
</poem>
 
[[वर्गः:नारदपुराणम्- पूर्वार्धः]]