"नारदपुराणम्- पूर्वार्धः/अध्यायः ६६" इत्यस्य संस्करणे भेदः

No edit summary
नारदपुराणम्- पूर्वार्धः using AWB
पङ्क्तिः १४:
 
दक्षिणाभिमुखं रात्रौ दिवा स्थित्वा ह्युदङ्मुखः ।।
मलं विसृज्य सौचं तु मृदाद्भिः समुपाचरेत् ।। ६६-५ ।।
 
एका लिंगे गुदे तिस्रो दश वामकरे मृदः ।।
पङ्क्तिः ४५३:
न्यस्यांगषट्कं तन्मूर्तौ ततः पूजनमारभेत् ।। ६६-१५१ ।।
 
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बुहदुपाख्याने तृतीयपादे संध्यादिनिरूपणं नाम षट्षष्टितमोऽध्यायः ।।
 
</poem>
 
[[वर्गः:नारदपुराणम्- पूर्वार्धः]]