"नारदपुराणम्- पूर्वार्धः/अध्यायः ८१" इत्यस्य संस्करणे भेदः

<poem> श्रीसनत्कुमार उवाच ।। अथ कृष्णस्य मंत्राणा... नवीन पृष्ठं निर्मीत अस्ती
 
नारदपुराणम्- पूर्वार्धः using AWB
पङ्क्तिः १४९:
 
त्रिमध्वक्तैर्हुनेत्पीठे पूर्वोक्ते पूजयेद्धरिम् ।।
अंगैर्नारदमुख्यैश्च लोकेशैश्च तदायुधैः ।। ८१-५० ।।
 
एवं सिद्धो मनुर्दद्यात्सर्वान्कामांश्च मंत्रिणे ।।
पङ्क्तिः ४४५:
 
तप्तस्वर्णनिभं फणींद्रनिकरैःक्लृप्तांग भूषंप्रभुं स्तर्तॄणां शमयन्तमुग्रमखिलं नॄणां विषं तत्क्षणात् ।।
चंच्वग्रप्रचलद्भुजंगमभयं पाण्योर्वरं बिभ्रतं पक्षोच्चारितसामगीतममलं श्रीपक्षिराजं भजे ।। ८१-१४९ ।।
 
पञ्चलक्षं जपेन्मंत्रं दशांशं जुहुयात्तिलैः ।।
पङ्क्तिः ४५९:
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे कृष्णादिमन्त्रभेदनिरूपणं नामैकाशीतितमोऽध्यायः ।। ८१ ।।
</poem>
 
[[वर्गः:नारदपुराणम्- पूर्वार्धः]]