"ऋग्वेदः सूक्तं १.१००" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १:
स यो वर्षा वर्ष्ण्येभिः समोका महो दिवः पर्थिव्याश्चसम्राट |
सतीनसत्वा हव्यो भरेषु मरुत्वान नो भवत्विन्द्र ऊती ॥
यस्यानाप्तः सूर्यस्येव यामो भरे-भरे वर्त्रहा शुष्मो अस्ति |
वर्षन्तमः सखिभिः सवेभिरेवैर्म... ॥
दिवो न यस्य रेतसो दुघानाः पन्थासो यन्ति शवसापरीताः |
तरद्द्वेषाः सासहिः पौंस्येभिर्म... ॥
सो अङगिरोभिरङगिरस्तमो भूद वर्षा वर्षभिः सखिभिः सखा सन |
रग्मिभिर्र्ग्मी गातुभिर्ज्येष्ठो म... ॥
स सूनुभिर्न रुद्रेभिर्र्भ्वा नर्षाह्ये सासह्वानमित्रान |
सनीळेभिः शरवस्यानि तूर्वन म... ॥
स मन्युमीः समदनस्य कर्तास्माकेभिर्न्र्भिः सूर्यं सनत |
अस्मिन्नहन सत्पतिः पुरुहूतो म... ॥
तमूतयो रणयञ्छूरसातौ तं कषेमस्य कषितयः कर्ण्वत तराम |
स विश्वस्य करुणस्येश एको म... ॥
तमप्सन्त शवस उत्सवेषु नरो नरमवसे तं धनाय |
सो अन्धे चित तमसि जयोतिर्विदन म... ॥
स सव्येन यमति वराधतश्चित स दक्षिणे संग्र्भीता कर्तानि |
स कीरिणा चित सनिता धनानि म... ॥
स गरामेभिः सनिता स रथेभिर्विदे विश्वाभिः कर्ष्टिभिर्न्वद्य |
स पौंस्येभिरभिभूरशस्तीर्म... ॥
स जामिभिर्यत समजाति मीळ्हे.अजामिभिर्वा पुरुहूत एवैः |
अपां तोकस्य तनयस्य जेषे म... ॥
स वज्रभ्र्द दस्युहा भीम उग्रः सहस्रचेताः शतनीथर्भ्वा |
चम्रीषो न शवसा पाञ्चजन्यो म... ॥
तस्य वज्रः करन्दति समत सवर्षा दिवो न तवेषो रवथःशिमीवान |
तं सचन्ते सनयस्तं धनानि म... ॥
यस्याजस्रं शवसा मानमुक्थं परिभुजद रोदसी विश्वतः सीम |
स पारिषत करतुभिर्मन्दसानो म... ॥
न यस्य देवा देवता न मर्ता आपश्चन शवसो अन्तमापुः |
स पररिक्वा तवक्षसा कष्मो दिवश्च म... ॥
रोहिच्छ्यावा सुमदंशुर्ललामीर्द्युक्षा राय रज्राश्वस्य |
वर्षण्वन्तं बिभ्रती धूर्षु रथं मन्द्रा चिकेत नाहुषीषु विक्षु ॥
एतत तयत त इन्द्र वर्ष्ण उक्थं वार्षागिरा अभि गर्णन्ति राधः |
रज्राश्वः परष्टिभिरम्बरीषः सहदेवो भयमानः सुराधाः ॥
दस्यूञ्छिम्यूंश्च पुरुहूत एवैर्हत्वा पर्थिव्यां शर्वा नि बर्हीत |
सनत कषेत्रं सखिभिः शवित्न्येभिः सनत्सूर्यं सनदपः सुवज्रः ॥
विश्वाहेन्द्रो अधिवक्ता नो अस्त्वपरिह्व्र्ताः सनुयाम वाजम |
तन नो ... ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१००" इत्यस्माद् प्रतिप्राप्तम्