"ऋग्वेदः सूक्तं १.१००" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
स यो वर्षावृषा वर्ष्ण्येभिःवृष्ण्येभिः समोका महो दिवः पर्थिव्याश्चसम्राटपृथिव्याश्च सम्राट्
सतीनसत्वा हव्यो भरेषु मरुत्वान नोमरुत्वान्नो भवत्विन्द्र ऊती ॥१॥
यस्यानाप्तः सूर्यस्येव यामो भरे-भरेभरेभरे वर्त्रहावृत्रहा शुष्मो अस्ति ।
वृषन्तमः सखिभिः स्वेभिरेवैर्मरुत्वान्नो भवत्विन्द्र ऊती ॥२॥
वर्षन्तमः सखिभिः सवेभिरेवैर्म... ॥
दिवो न यस्य रेतसो दुघानाः पन्थासो यन्ति शवसापरीताः ।
तरद्द्वेषाः सासहिः पौंस्येभिर्म...पौंस्येभिर्मरुत्वान्नो भवत्विन्द्र ऊती ॥३॥
सो अङगिरोभिरङगिरस्तमोअङ्गिरोभिरङ्गिरस्तमो भूदभूद्वृषा वर्षा वर्षभिःवृषभिः सखिभिः सखा सनसन्
रग्मिभिर्र्ग्मीऋग्मिभिरृग्मी गातुभिर्ज्येष्ठो म...मरुत्वान्नो भवत्विन्द्र ऊती ॥४॥
स सूनुभिर्न रुद्रेभिरृभ्वा नृषाह्ये सासह्वाँ अमित्रान् ।
स सूनुभिर्न रुद्रेभिर्र्भ्वा नर्षाह्ये सासह्वानमित्रान ।
सनीळेभिः श्रवस्यानि तूर्वन्मरुत्वान्नो भवत्विन्द्र ऊती ॥५॥
सनीळेभिः शरवस्यानि तूर्वन म... ॥
स मन्युमीः समदनस्य कर्तास्माकेभिर्न्र्भिःकर्तास्माकेभिर्नृभिः सूर्यं सनतसनत्
अस्मिन्नहन्सत्पतिः पुरुहूतो मरुत्वान्नो भवत्विन्द्र ऊती ॥६॥
अस्मिन्नहन सत्पतिः पुरुहूतो म... ॥
तमूतयो रणयञ्छूरसातौ तं कषेमस्यक्षेमस्य कषितयःक्षितयः कर्ण्वतकृण्वत तरामत्राम्
स विश्वस्य करुणस्येश एको म...मरुत्वान्नो भवत्विन्द्र ऊती ॥७॥
तमप्सन्त शवस उत्सवेषु नरो नरमवसे तं धनाय ।
सो अन्धे चित्तमसि ज्योतिर्विदन्मरुत्वान्नो भवत्विन्द्र ऊती ॥८॥
सो अन्धे चित तमसि जयोतिर्विदन म... ॥
स सव्येन यमति वराधतश्चित सव्राधतश्चित्स दक्षिणे संग्र्भीतासंगृभीता कर्तानिकृतानि
स कीरिणा चित सनिताचित्सनिता धनानि म...मरुत्वान्नो भवत्विन्द्र ऊती ॥९॥
गरामेभिःग्रामेभिः सनिता स रथेभिर्विदे विश्वाभिः कर्ष्टिभिर्न्वद्यकृष्टिभिर्न्वद्य
स पौंस्येभिरभिभूरशस्तीर्मरुत्वान्नो भवत्विन्द्र ऊती ॥१०॥
स पौंस्येभिरभिभूरशस्तीर्म... ॥
जामिभिर्यतजामिभिर्यत्समजाति समजाति मीळ्हे.अजामिभिर्वामीळ्हेऽजामिभिर्वा पुरुहूत एवैः ।
अपां तोकस्य तनयस्य जेषे म...मरुत्वान्नो भवत्विन्द्र ऊती ॥११॥
वज्रभ्र्द दस्युहावज्रभृद्दस्युहा भीम उग्रः सहस्रचेताः शतनीथर्भ्वाशतनीथ ऋभ्वा
चम्रीषो न शवसा पाञ्चजन्यो म...मरुत्वान्नो भवत्विन्द्र ऊती ॥१२॥
तस्य वज्रः करन्दतिक्रन्दति समत सवर्षास्मत्स्वर्षा दिवो न तवेषोत्वेषो रवथःशिमीवानरवथः शिमीवान्
तं सचन्ते सनयस्तं धनानि म...मरुत्वान्नो भवत्विन्द्र ऊती ॥१३॥
यस्याजस्रं शवसा मानमुक्थं परिभुजद रोदसीपरिभुजद्रोदसी विश्वतः सीमसीम्
स पारिषत्क्रतुभिर्मन्दसानो मरुत्वान्नो भवत्विन्द्र ऊती ॥१४॥
स पारिषत करतुभिर्मन्दसानो म... ॥
न यस्य देवा देवता न मर्ता आपश्चन शवसो अन्तमापुः ।
स प्ररिक्वा त्वक्षसा क्ष्मो दिवश्च मरुत्वान्नो भवत्विन्द्र ऊती ॥१५॥
स पररिक्वा तवक्षसा कष्मो दिवश्च म... ॥
रोहिच्छ्यावा सुमदंशुर्ललामीर्द्युक्षा राय रज्राश्वस्यऋज्राश्वस्य
वर्षण्वन्तंवृषण्वन्तं बिभ्रती धूर्षु रथं मन्द्रा चिकेत नाहुषीषु विक्षु ॥१६॥
एतत तयत तएतत्त्यत्त इन्द्र वर्ष्णवृष्ण उक्थं वार्षागिरा अभि गर्णन्तिगृणन्ति राधः ।
रज्राश्वःऋज्राश्वः परष्टिभिरम्बरीषःप्रष्टिभिरम्बरीषः सहदेवो भयमानः सुराधाः ॥१७॥
दस्यूञ्छिम्यूंश्चदस्यूञ्छिम्यूँश्च पुरुहूत एवैर्हत्वा पर्थिव्यांपृथिव्यां शर्वा नि बर्हीतबर्हीत्
सनत कषेत्रंसनत्क्षेत्रं सखिभिः शवित्न्येभिःश्वित्न्येभिः सनत्सूर्यं सनदपः सुवज्रः ॥१८॥
विश्वाहेन्द्रो अधिवक्ता नो अस्त्वपरिह्व्र्ताःअस्त्वपरिह्वृताः सनुयाम वाजमवाजम्
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥१९॥
तन नो ... ॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१००" इत्यस्माद् प्रतिप्राप्तम्