"नारदपुराणम्- उत्तरार्धः/अध्यायः १०" इत्यस्य संस्करणे भेदः

<poem> वसिष्ठ उवाच ।। ततः प्राह विशालाक्षी भर्तुर्... नवीन पृष्ठं निर्मीत अस्ती
 
नारदपुराणम्- उत्तरार्धः using AWB
पङ्क्तिः ६८:
 
वाजिवेगेन निर्द्धूता वारणाः स्यंदना हयाः ।।
पदातयो निपेतुस्ते मूर्च्छिताः क्षितिमण्डले ।। १०-२२ ।।
 
स राजा सहसा प्राप्तो मुनीनामाश्रमं परम् ।।
पङ्क्तिः २१०:
 
</poem>
 
[[वर्गः:नारदपुराणम्- उत्तरार्धः]]