"ऋग्वेदः सूक्तं १.१०२" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १:
इमां ते धियं पर भरे महो महीमस्य सतोत्रे धिषणायत त आनजे |
तमुत्सवे च परसवे च सासहिमिन्द्रं देवासः शवसामदन्ननु ॥
अस्य शरवो नद्यः सप्त बिभ्रति दयावाक्षामा पर्थिवी दर्शतं वपुः |
अस्मे सूर्याचन्द्रमसाभिचक्षे शरद्धे कमिन्द्र चरतो वितर्तुरम ॥
तं समा रथं मघवन्न्प्राव सातये जैत्रं यं ते अनुमदाम संगमे |
आजा न इन्द्र मनसा पुरुष्टुत तवायद्भ्यो मघवञ्छर्म यछ नः ॥
वयं जयेम तवया युजा वर्तमस्माकमंशमुदवा भरे-भरे |
अस्मभ्यमिन्द्र वरिवः सुगं कर्धि पर शत्रूणांमघवन वर्ष्ण्या रुज ॥
नाना हि तवा हवमाना जना इमे धनानां धर्तरवसाविपन्यवः |
अस्माकं समा रथमा तिष्ठ सातये जैत्रंहीन्द्र निभ्र्तं मनस्तव ॥
गोजिता बाहू अमितक्रतुः सिमः कर्मन कर्मञ्छतमूतिः खजंकरः |
अकल्प इन्द्रः परतिमानमोजसाथा जना विह्वयन्ते सिषासवः ॥
उत ते शतान मघवन्नुच्च भूयस उत सहस्राद रिरिचे कर्ष्टिषु शरवः |
अमात्रं तवा धिषणा तित्विषे मह्यधा वर्त्राणि जिघ्नसे पुरन्दर ॥
तरिविष्टिधातु परतिमानमोजसस्तिस्रो भूमीर्न्र्पते तरीणि रोचना |
अतीदं विश्वं भुवनं ववक्षिथाशत्रुरिन्द्रजनुषा सनादसि ॥
तवां देवेषु परथमं हवामहे तवं बभूथ पर्तनासु सासहिः |
सेमं नः कारुमुपमन्युमुद्भिदमिन्द्रः कर्णोतु परसवे रथं पुरः ॥
तवं जिगेथ न धना रुरोधिथार्भेष्वाजा मघवन महत्सु च |
तवामुग्रमवसे सं शिशीमस्यथा न इन्द्र हवनेषु चोदय ॥
विश्वाहेन्द्रो ... ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१०२" इत्यस्माद् प्रतिप्राप्तम्