"ऋग्वेदः सूक्तं १.१०४" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १:
योनिष ट इन्द्र निषदे अकारि तमा नि षीद सवानो नार्वा |
विमुच्य वयो.अवसायाश्वान दोषा वस्तोर्वहीयसः परपित्वे ॥
ओ तये नर इन्द्रमूतये गुर्नू चित तान सद्यो अध्वनो जगम्यात |
देवासो मन्युं दासस्य शचम्नन ते न आ वक्षन सुविताय वर्णम ॥
अव तमन भरते केतवेदा अव तमना भरते फेनमुदन |
कषीरेण सनातः कुयवस्य योषे हते ते सयातां परवणे शिफायाः ॥
युयोप नाभिरुपरस्यायोः पर पूर्वाभिस्तिरते राष्टि शूरः |
अञ्जसी कुलिशी वीरपत्नी पयो हिन्वाना उदभिर्भरन्ते ॥
परति यत सया नीथादर्शि दस्योरोको नाछा सदनं जानती गात |
अध समा नो मघवञ्चर्क्र्तादिन मा नो मघेव निष्षपी परा दाः ॥
स तवं न इन्द्र सूर्ये सो अप्स्वनागास्त्व आ भज जीवशंसे |
मान्तरां भुजमा रीरिषो नः शरद्धितं ते महत इन्द्रियाय ॥
अधा मन्ये शरत ते अस्मा अधायि वर्षा चोदस्व महते धनाय |
मा नो अक्र्ते पुरुहूत योनाविन्द्र कषुध्यद्भ्यो वय आसुतिं दाः ॥
मा नो वधीरिन्द्र मा परा दा मा नः परिया भोजनानि पर मोषीः |
आण्डा मा नो मघवञ्छक्र निर्भेन मा नः पात्रा भेत सहजानुषाणि ॥
अर्वां एहि सोमकामं तवाहुरयं सुतस्तस्य पिबा मदाय |
उरुव्यचा जथर आ वर्षस्व पितेव नः शर्णुहि हूयमानः ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१०४" इत्यस्माद् प्रतिप्राप्तम्