"ऋग्वेदः सूक्तं १.१०५" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
पङ्क्तिः १:
चन्द्रमा अप्स्वन्तरा सुपर्णो धावते दिवि |
न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी ||
अर्थमिद वा उ अर्थिन आ जाया युवते पतिम |
तुञ्जाते वर्ष्ण्यं पयः परिदाय रसं दुहे वित्तम... ||
मो षु देव अदः सवरव पादि दिवस परि |
मा सोम्यस्य शम्भुवः शूने भूम कदा चन वित्तम... ||
यज्ञं पर्छाम्यवमं स तद दूतो वि वोचति |
कव रतं पूर्व्यं गतं कस्तद बिभर्ति नूतनो वि... ||
अमी ये देवा सथन तरिष्वा रोचने दिवः |
कद व रतं कदन्र्तं कव परत्ना व आहुतिर्वि... ||
कद व रतस्य धर्णसि कद वरुणस्य चक्षणम |
कदर्यम्णो महस पथाति करामेम दूढ्यो वि... ||
अहम सो अस्मि यः पुरा सुते वदामि कानि चित |
तं मा वयन्त्याध्यो वर्को न तर्ष्णजं मर्गं वि... ||
सं मा तपन्त्यभितः सपत्नीरिव पर्शवः |
मूषो न शिश्ना वयदन्ति माध्य सतोतारं ते शतक्रतो वि... ||
अमी ये सप्त रश्मयस्तत्रा मे नाभिरातता |
तरितस्तद वेदाप्त्यः स जामित्वाय रेभति वि... ||
अमी ये पञ्चोक्षणो मध्ये तस्थुर्महो दिवः |
देवत्रा नु परवाच्यं सध्रीचीना नि वाव्र्तुर्वि... ||
सुपर्णा एत आसते मध्य आरोधने दिवः |
ते सेधन्ति पथो वर्कं तरन्तं यह्वतीरपो वि... ||
नव्यं तदुक्थ्यं हितं देवासः सुप्रवाचनम |
रतमर्षन्ति सिन्धवः सत्यं तातान सूर्यो वि... ||
अग्ने तव तयदुक्थ्यं देवेष्वस्त्याप्यम |
स नः सत्तो मनुष्वदा देवान यक्षि विदुष्टरो वि... ||
सत्तो होता मनुष्वदा देवानछा विदुष्टरः |
अग्निर्हव्या सुषूदति देवो देवेषु मेधिरो वि... ||
बरह्मा कर्णोति वरुणो गातुविदं तमीमहे |
वयूर्णोति हर्दा मतिं नव्यो जायतां रतं वि... ||
असौ यः पन्था आदित्यो दिवि परवाच्यं कर्तः |
न स देवा अतिक्रमे तं मर्तासो न पश्यथ वि... ||
तरितः कूपे.अवहितो देवान हवत ऊतये |
तच्छुश्राव बर्हस्पतिः कर्ण्वन्नंहूरणादुरु वि... ||
अरुणो मा सक्र्द वर्कः पथा यन्तं ददर्श हि |
उज्जिहीते निचाय्या तष्टेव पर्ष्ट्यामयी वि... ||
एनाङगूषेण वयमिन्द्रवन्तो.अभि षयाम वर्जने सर्ववीराः |
तन नो ... ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१०५" इत्यस्माद् प्रतिप्राप्तम्