"ऋग्वेदः सूक्तं १.१०५" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
चन्द्रमा अप्स्वन्तरा सुपर्णो धावते दिवि ।
न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी ॥१॥
अर्थमिद वाअर्थमिद्वा उ अर्थिन आ जाया युवते पतिमपतिम्
तुञ्जाते वर्ष्ण्यंवृष्ण्यं पयः परिदाय रसं दुहे वित्तम...वित्तं मे अस्य रोदसी ॥२॥
मो षु देवदेवा अदः सवरवस्वरव पादि दिवस परिदिवस्परि
मा सोम्यस्य शम्भुवः शूने भूम कदा चन वित्तम...वित्तं मे अस्य रोदसी ॥३॥
यज्ञं पर्छाम्यवमंपृच्छाम्यवमंतद दूतोतद्दूतो वि वोचति ।
कवक्व रतंऋतं पूर्व्यं गतं कस्तद बिभर्तिकस्तद्बिभर्ति नूतनो वि...वित्तं मे अस्य रोदसी ॥४॥
अमी ये देवा सथनस्थन तरिष्वात्रिष्वा रोचने दिवः ।
कद्व ऋतं कदनृतं क्व प्रत्ना व आहुतिर्वित्तं मे अस्य रोदसी ॥५॥
कद व रतं कदन्र्तं कव परत्ना व आहुतिर्वि... ॥
कदकद्व व रतस्यऋतस्य धर्णसि कदकद्वरुणस्य वरुणस्य चक्षणमचक्षणम्
कदर्यम्णो महसमहस्पथाति पथाति करामेमक्रामेम दूढ्यो वि...वित्तं मे अस्य रोदसी ॥६॥
अहमअहं सो अस्मि यः पुरा सुते वदामि कानि चितचित्
तं मा व्यन्त्याध्यो वृको न तृष्णजं मृगं वित्तं मे अस्य रोदसी ॥७॥
तं मा वयन्त्याध्यो वर्को न तर्ष्णजं मर्गं वि... ॥
सं मा तपन्त्यभितः सपत्नीरिव पर्शवः ।
मूषो न शिश्ना वयदन्तिव्यदन्ति माध्य सतोतारंस्तोतारं ते शतक्रतो वि...वित्तं मे अस्य रोदसी ॥८॥
अमी ये सप्त रश्मयस्तत्रा मे नाभिरातता ।
तरितस्तद वेदाप्त्यःत्रितस्तद्वेदाप्त्यः स जामित्वाय रेभति वि...वित्तं मे अस्य रोदसी ॥९॥
अमी ये पञ्चोक्षणो मध्ये तस्थुर्महो दिवः ।
देवत्रा नु परवाच्यंप्रवाच्यं सध्रीचीना नि वाव्र्तुर्वि...वावृतुर्वित्तं मे अस्य रोदसी ॥१०॥
सुपर्णा एत आसते मध्य आरोधने दिवः ।
ते सेधन्ति पथो वर्कंवृकं तरन्तं यह्वतीरपो वि...वित्तं मे अस्य रोदसी ॥११॥
नव्यं तदुक्थ्यं हितं देवासः सुप्रवाचनमसुप्रवाचनम्
रतमर्षन्तिऋतमर्षन्ति सिन्धवः सत्यं तातान सूर्यो वि...वित्तं मे अस्य रोदसी ॥१२॥
अग्ने तव तयदुक्थ्यंत्यदुक्थ्यं देवेष्वस्त्याप्यमदेवेष्वस्त्याप्यम्
स नः सत्तो मनुष्वदा देवान यक्षिदेवान्यक्षि विदुष्टरो वि...वित्तं मे अस्य रोदसी ॥१३॥
सत्तो होता मनुष्वदा देवानछादेवाँ अच्छा विदुष्टरः ।
अग्निर्हव्या सुषूदति देवो देवेषु मेधिरो वि...वित्तं मे अस्य रोदसी ॥१४॥
बरह्माब्रह्मा कर्णोतिकृणोति वरुणो गातुविदं तमीमहे ।
वयूर्णोतिव्यूर्णोति हर्दाहृदा मतिं नव्यो जायतांजायतामृतं रतंवित्तं वि...मे अस्य रोदसी ॥१५॥
असौ यः पन्था आदित्यो दिवि परवाच्यंप्रवाच्यं कर्तःकृतः
न स देवा अतिक्रमे तं मर्तासो न पश्यथ वि...वित्तं मे अस्य रोदसी ॥१६॥
त्रितः कूपेऽवहितो देवान्हवत ऊतये ।
तरितः कूपे.अवहितो देवान हवत ऊतये ।
तच्छुश्राव बृहस्पतिः कृण्वन्नंहूरणादुरु वित्तं मे अस्य रोदसी ॥१७॥
तच्छुश्राव बर्हस्पतिः कर्ण्वन्नंहूरणादुरु वि... ॥
अरुणो मा सक्र्द वर्कःसकृद्वृकः पथा यन्तं ददर्श हि ।
उज्जिहीते निचाय्या तष्टेव पर्ष्ट्यामयीपृष्ट्यामयी वि...वित्तं मे अस्य रोदसी ॥१८॥
एनाङगूषेणएनाङ्गूषेण वयमिन्द्रवन्तो.अभिवयमिन्द्रवन्तोऽभि षयामष्याम वर्जनेवृजने सर्ववीराः ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥१९॥
तन नो ... ॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१०५" इत्यस्माद् प्रतिप्राप्तम्