"ऋग्वेदः सूक्तं १.१०७" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
यज्ञो देवानां परत्येतिप्रत्येति सुम्नमादित्यासो भवता मर्ळयन्तःमृळयन्तः
आ वोऽर्वाची सुमतिर्ववृत्यादंहोश्चिद्या वरिवोवित्तरासत् ॥१॥
आ वो.अर्वाची सुमतिर्वव्र्त्यादंहोश्चिद या वरिवोवित्तरासत ॥
उप नो देवा अवसा गमन्त्वङगिरसांगमन्त्वङ्गिरसां सामभिःसामभि सतूयमानाःस्तूयमानाः
इन्द्र इन्द्रियैर्मरुतो मरुद्भिरादित्यैर्नो अदितिः शर्म यंसत ॥यंसत् ॥२॥
तन्न इन्द्रस्तद्वरुणस्तदग्निस्तदर्यमा तत्सविता चनो धात् ।
तन न इन्द्रस्तद वरुणस्तदग्निस्तदर्यमा तत सविताचनो धात ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥३॥
तन नो ... ॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१०७" इत्यस्माद् प्रतिप्राप्तम्