"ऋग्वेदः सूक्तं १.१०८" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
य इन्द्राग्नी चित्रतमो रथो वामभि विश्वानि भुवनानि चष्टे ।
तेना यातं सरथं तस्थिवांसाथा सोमस्य पिबतं सुतस्य ॥१॥
यावदिदं भुवनं विश्वमस्त्युरुव्यचा वरिमता गभीरमगभीरम्
तावानयंतावाँ अयं पातवे सोमो अस्त्वरमिन्द्राग्नी मनसे युवभ्याम ॥युवभ्याम् ॥२॥
चक्राथे हि सध्र्यं नामसध्र्यङ्नाम भद्रं सध्रीचीना वर्त्रहणाुतवृत्रहणा सथःउत स्थः
ताविन्द्राग्नी सध्र्यञ्चा निषद्या वर्ष्णःवृष्णः सोमस्य वर्षणावृषणा वर्षेथाम ॥वृषेथाम् ॥३॥
समिद्धेष्वग्निष्वानजाना यतस्रुचा बर्हिरु तिस्तिराणा ।
तीव्रैः सोमैः परिषिक्तेभिरर्वागेन्द्राग्नी सौमनसाय यातम ॥यातम् ॥४॥
यानीन्द्राग्नी चक्रथुर्वीर्याणि यानि रूपाण्युत वर्ष्ण्यानिवृष्ण्यानि
या वां परत्नानिप्रत्नानि सख्या शिवानि तेभिः सोमस्य पिबतं सुतस्य ॥५॥
यदब्रवं परथमंप्रथमं वां वर्णानो.अयंवृणानोऽयं सोमो असुरैर्नो विहव्यः ।
तां सत्यां शरद्धामभ्याश्रद्धामभ्या हि यातमथा सोमस्य पिबतं सुतस्य ॥६॥
यदिन्द्राग्नी मदथः सवेस्वे दुरोणे यद बरह्मणियद्ब्रह्मणि राजनि वायजत्रावा यजत्रा
अतः परि वर्षणावावृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥७॥
यदिन्द्राग्नी यदुषु तुर्वशेषु यद दरुह्युष्वनुषुयद्द्रुह्युष्वनुषु पूरुषु सथःस्थः
अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥८॥
अतः ... ॥
यदिन्द्राग्नी अवमस्यां पर्थिव्यांपृथिव्यां मध्यमस्यां परमस्यामुत सथःस्थः
अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥९॥
अतः ... ॥
यदिन्द्राग्नी परमस्यां पर्थिव्यांपृथिव्यां मध्यमस्यामवमस्यामुत सथःस्थः
अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥१०॥
अतः ... ॥
यदिन्द्राग्नी दिवि षठोष्ठो यतयत्पृथिव्यां पर्थिव्यां यत पर्वतेष्वोषधीष्वप्सुयत्पर्वतेष्वोषधीष्वप्सु
अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥११॥
अतः ... ॥
यदिन्द्राग्नी उदिता सूर्यस्य मध्ये दिवः सवधयास्वधया मादयेथे ।
अतः परि वृषणावा हि यातमथा सोमस्य पिबतं सुतस्य ॥१२॥
अतः ... ॥
एवेन्द्राग्नी पपिवांसा सुतस्य विश्वास्मभ्यं सं जयतन्धनानिजयतं धनानि
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥१३॥
तन नो ... ॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१०८" इत्यस्माद् प्रतिप्राप्तम्