"ऋग्वेदः सूक्तं १.१०९" इत्यस्य संस्करणे भेदः

(लघु) Yann १ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
वि हयख्यंह्यख्यं मनसा वस्य इछन्निन्द्राग्नीइच्छन्निन्द्राग्नी जञासज्ञास उत वा सजातानसजातान्
नान्या युवत परमतिरस्तियुवत्प्रमतिरस्ति मह्यं स वां धियं वाजयन्तीमतक्षम ॥वाजयन्तीमतक्षम् ॥१॥
अश्रवं हि भूरिदावत्तरा वां विजामातुरुत वा घा सयालातस्यालात्
अथा सोमस्य परयतीप्रयती युवभ्यामिन्द्राग्नी सतोमंस्तोमं जनयामि नव्यम ॥नव्यम् ॥२॥
मा छेद्मच्छेद्म रश्मीन्रितिरश्मीँरिति नाधमानाः पितॄणां शक्तीरनुयछमानाःशक्तीरनुयच्छमानाः
इन्द्राग्निभ्यां कं वर्षणोवृषणो मदन्ति ता हयद्रीह्यद्री धिषणाया उपस्थे ॥३॥
युवाभ्यां देवी धिषणा मदायेन्द्राग्नी सोममुशती सुनोति ।
तावश्विना भद्रहस्ता सुपाणी आ धावतं मधुना पर्ङकतमप्सु ॥पृङ्क्तमप्सु ॥४॥
युवामिन्द्राग्नी वसुनो विभागे तवस्तमा शुश्रव वर्त्रहत्येवृत्रहत्ये
तावासद्या बर्हिषि यज्ञे अस्मिन परअस्मिन्प्र चर्षणी मादयेथां सुतस्य ॥५॥
परप्र चर्षणिभ्यः पर्तनाहवेषुपृतनाहवेषु परप्र पर्थिव्यापृथिव्या रिरिचाथे दिवश्च ।
परप्र सिन्धुभ्यः परप्र गिरिभ्यो महित्वा परेन्द्राग्नीप्रेन्द्राग्नी विश्वा भुवनात्यन्या ॥६॥
आ भरतं शिक्षतं वज्रबाहू अस्मानिन्द्राग्नीअस्माँ इन्द्राग्नी अवतं शचीभिः ।
इमे नु ते रश्मयः सूर्यस्य येभिः सपित्वं पितरो न आसन ॥आसन् ॥७॥
पुरन्दरापुरंदरा शिक्षतं वज्रहस्तास्मानिन्द्राग्नीवज्रहस्तास्माँ इन्द्राग्नी अवतं भरेषु ।
तन्नो मित्रो वरुणो मामहन्तामदितिः सिन्धुः पृथिवी उत द्यौः ॥८॥
तन नो ... ॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१०९" इत्यस्माद् प्रतिप्राप्तम्