"वामनपुराणम्/नवाशीतितमोऽध्यायः" इत्यस्य संस्करणे भेदः

No edit summary
वामनपुराणम् using AWB
पङ्क्तिः १:
{{वामनपुराणम्}}
 
<poem>
पुलस्त्य उवाच।।
Line १७८ ⟶ १८०:
 
ये दिव्या ये च भौमा जलगगनचराः स्थावरा जङ्गमाश्च सेन्द्राः सार्काः सचन्द्रा यमवसुवरुणा ह्यग्नयः सर्वपालाः।
ब्रह्माद्याः स्थावरान्ता द्विजखगमहिता मूर्तिमन्तो ह्यमूर्ताः ते सर्वे मत्प्रसूता बहु विविधगुणाः पूरणार्थं पृथिव्याः।। ८९.५८
 
एते हि मुख्याः सुरसिद्धदानवैः पुज्यास्तथा संनिहिता महीतले।