No edit summary
No edit summary
पङ्क्तिः १५:
== निवेदनम् ==
 
<font size="4">संस्कृत विकिसोर्स पृष्ठानामुपरि पठनसामग्री दीर्घाक्षरेभिः कथं स्थापनीयः, अस्य हेतु कूटाक्षराः अहं न जानितवान्। इदानीं, द्वि प्रकारेण कूटाक्षराः मम हस्ते सन्ति। प्रथम, <font size="4">xxxxx</font> । अस्मिन् तन्त्रे काठिन्यं अस्ति यत् द्विपंक्तीनां मध्ये अवकाशस्य वर्धनाय संभावना नास्ति, यत्कारणेन अक्षराणां परस्पर मेलनं भवति। द्वितीय कूटाक्षर तन्त्रम् इदमस्ति <span style="font-size: 14pt; line-spacing: 150%"> xxxxx</span> । कूटाक्षराः केवल सम्पादन विधायां एव दर्शनीयाः सन्ति।</font>
- विपिन कुमार
"https://sa.wikisource.org/wiki/सदस्यसम्भाषणम्:Puranastudy" इत्यस्माद् प्रतिप्राप्तम्