"ऋग्वेदः सूक्तं १.१११" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६:
तक्षन्पितृभ्यामृभवो युवद्वयस्तक्षन्वत्साय मातरं सचाभुवम् ॥१॥
आ नो यज्ञाय तक्षत ऋभुमद्वयः क्रत्वे दक्षाय सुप्रजावतीमिषम् ।
यथा क्षयाम सर्ववीरया विशा तन्नः शर्धाय धासथा स्वैन्द्रियम्स्विन्द्रियम् ॥२॥
आ तक्षत सातिमस्मभ्यमृभवः सातिं रथाय सातिमर्वते नरः ।
सातिं नो जैत्रीं सं महेत विश्वहा जामिमजामिं पृतनासु सक्षणिम् ॥३॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.१११" इत्यस्माद् प्रतिप्राप्तम्