"ऋग्वेदः सूक्तं १.११२" इत्यस्य संस्करणे भेदः

(लघु) Yannf : replace
(लघु) Yann : replace
पङ्क्तिः १:
ईळे दयावाप्र्थिवी पूर्वचित्तये.अग्निं घर्मं सुरुचं यामन्निष्टये |
याभिर्भरे कारमंशाय जिन्वथस्ताभिरू षु ऊतिभिरश्विना गतम ॥
युवोर्दानाय सुभरा असश्चतो रथमा तस्थुर्वचसं न मन्तवे |
याभिर्धियो.अवथःकर्मन्निष्टये ताभिर... ॥
युवं तासां दिव्यस्य परशासने विशां कषयथो अम्र्तस्यमज्मना |
याभिर्धेनुमस्वं पिन्वथो नरा ताभिर... ॥
याभिः परिज्मा तनयस्य मज्मना दविमाता तूर्षु तरणिर्विभूषति |
याभिस्त्रिमन्तुरभवद विचक्षणस्ताभिर.. . ॥
याभी रेभं निव्र्तं सितमद्भ्य उद वन्दनमैरयतं सवर्द्र्शे |
याभिः कण्वं पर सिषासन्तमावतं ताभिर... ॥
याभिरन्तकं जसमानमारणे भुज्यं याभिरव्यथिभिर्जिजिन्वथुः |
याभिः कर्कन्धुं वय्यं च जिन्वथस्ताभिर... ॥
याभिः शुचन्तिं धनसां सुषंसदं तप्तं घर्ममोम्यावन्तमत्रये |
याभिः पर्ष्निगुं पुरुकुत्समावतं ताभिर... ॥
याभिः शचीभिर्व्र्षणा पराव्र्जं परान्धं शरोणं चक्षस एतवे कर्थः |
याभिर्वर्तिकां गरसिताममुञ्चतन्ताभिर... ॥
याभिः सिन्धुं मधुमन्तमसश्चतं वसिष्ठं याभिरजरावजिन्वतम |
याभिः कुत्सं शरुतर्यं नर्यमावतं ताभिर... ॥
याभिर्विश्पलां धनसामथर्व्यं सहस्रमीळ्ह आजावजिन्वतम |
याभिर्वशमश्व्यं परेणिमावतं ताभिर... ॥
याभिः सुदानू औशिजाय वणिजे दीर्घश्रवसे मधु कोशोक्षरत |
कक्षीवन्तं सतोतारं याभिरावतं ताभिर. .. ॥
याभी रसां कषोदसोद्नः पिपिन्वथुरनश्वं याभी रथमावतं जिषे |
याभिस्त्रिशोक उस्रिया उदाजत ताभिर... ॥
याभिः सूर्यं परियाथः परावति मन्धातारं कषैत्रपत्येष्वावतम |
याभिर्विप्रं पर भरद्वाजमावतं ताभिर... ॥
याभिर्महामतिथिग्वं कशोजुवं दिवोदासं शम्बरहत्यावतम |
याभिः पूर्भिद्ये तरसदस्युमावतं ताभिर... ॥
याभिर्वम्रं विपिपानमुपस्तुतं कलिं याभिर्वित्तजानिं दुवस्यथः |
याभिर्व्यश्वमुत पर्थिमावतं ताभिर... ॥
याभिर्नरा शयवे याभिरत्रये याभिः पुरा मनवे गातुमीषथुः |
याभिः शारीराजतं सयूमरश्मये ताभिर... ॥
याभिः पठर्वा जठरस्य मज्मनाग्निर्नादीदेच्चित इद्धो अज्मन्ना |
याभिः शर्यातमवथो महाधने ताभिर.. . ॥
याभिरङगिरो मनसा निरण्यथो.अग्रं गछथो विवरे गोर्णसः |
याभिर्मनुं शूरमिषा समावतं ताभिर... ॥
याभिः पत्नीर्विमदाय नयूहथुरा घ वा याभिररुणीरशिक्षतम |
याभिः सुदास ऊहथुः सुदेव्यं ताभिर... ॥
याभिः शन्ताती भवथो ददाशुषे भुज्युं याभिरवथो याभिरध्रिगुम |
ओम्यावतीं सुभरां रतस्तुभं ताभिर... ॥
याभिः कर्शानुमसने दुवस्यथो जवे याभिर्यूनो अर्वन्तमावतम |
मधु परियं भरथो यत सरड्भ्यस्ताभिर... ॥
याभिर्नरं गोषुयुधं नर्षाह्ये कषेत्रस्य साता तनयस्य जिन्वथः |
याभी रथानवथो याभिरर्वतस्ताभिर... ॥
याभिः कुत्समार्जुनेयं शतक्रतू पर तुर्वीतिं पर च दभीतिमावतम |
याभिर्ध्वसन्तिं पुरुषन्तिमावतं ताभिर... ॥
अप्नस्वतीमश्विना वाचमस्मे कर्तं नो दस्रा वर्षणा मनीषाम |
अद्यूत्ये.अवसे नि हवये वां वर्धे च नो भवतं वाजसातौ ॥
दयुभिरक्तुभिः परि पातमस्मानरिष्टेभिरश्विना सौभगेभिः |
तन नो ... ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.११२" इत्यस्माद् प्रतिप्राप्तम्